A 413-7 Jātakābharaṇa

Template:IP

Manuscript culture infobox

Filmed in: A 413/7
Title: Jātakābharaṇa
Dimensions: 23.3 x 8.4 cm x 44 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1167
Remarks:


Reel No. A 413/7

Inventory No. 26908

Title Jātakābharaṇa

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Text Features different aspects of the planets

Manuscript Details

Script Newari

Material paper

State incomplete, damaged

Size 24.5 x 8.5 cm

Binding Hole

Folios 45

Lines per Folio 7

Foliation figures on the verso

Place of Deposit NAK

Accession No. 1/1167

Manuscript Features

Excerpts

Beginning

śrī 3 gaṇeśāya namaḥ || śrī bhavānīśaṃkarābhyāṃ namaḥ ||

śrī daṃ(!) sadāhṛṃ hṛdayāravindaṃ pādāravindaṃ varadaysa vande |
maṃdopi yasya smareṇa sadhyā gīrvvāṇa vaṃdhyoyamatāṃ sameti || 1 ||

udāradhīmaṃdarabhūdhareṇa pramathyahorāgamasiṃdhurājaṃ |
śrī ḍhuḍhirājaḥ kurute kilāryā māryyāsarphyāsamaloktistraiḥ(!) || 2 ||

jñānarāja gurupāda paṃkajaṃ mānase khaluviciṃtya bhaktitaḥ |
jātakābharaṇa nāma jātakaṃ jātakajñasukhadaṃ vidhīyate || 3 || (fol. 1v1–5)

End

dayāvihīno vyadhanovyayārttaḥ sadālasonī ca janānujātaḥ |
naroganaṃ gojhita sarvvasaukhyo, vyavasthite bhānusute prasūtau || 12 ||

tanvādisthaṃ phalaṃ proktaṃ, yacca bhāvād bhavaṃ phalaṃ |
rāhostadeva vijñeyaṃ, muninām api saṃmataṃ || 13 ||

svoccesthitopūrṇṇaphalāṃ vidhatte, svakṣehitarkṣe ca phalārddhameva |
phalāchrimātraṃ ripumaṃdi --------------------- /// (fol. 43v7–44r3)

Colophon

iti śukrabhāvaphalaṃ || (fol. 43r1)

Microfilm Details

Reel No. A 413/7

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 01-10-2004